Declension table of ?sāgarodgāra

Deva

MasculineSingularDualPlural
Nominativesāgarodgāraḥ sāgarodgārau sāgarodgārāḥ
Vocativesāgarodgāra sāgarodgārau sāgarodgārāḥ
Accusativesāgarodgāram sāgarodgārau sāgarodgārān
Instrumentalsāgarodgāreṇa sāgarodgārābhyām sāgarodgāraiḥ sāgarodgārebhiḥ
Dativesāgarodgārāya sāgarodgārābhyām sāgarodgārebhyaḥ
Ablativesāgarodgārāt sāgarodgārābhyām sāgarodgārebhyaḥ
Genitivesāgarodgārasya sāgarodgārayoḥ sāgarodgārāṇām
Locativesāgarodgāre sāgarodgārayoḥ sāgarodgāreṣu

Compound sāgarodgāra -

Adverb -sāgarodgāram -sāgarodgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria