Declension table of ?sāgaroddhūtaniḥsvanā

Deva

FeminineSingularDualPlural
Nominativesāgaroddhūtaniḥsvanā sāgaroddhūtaniḥsvane sāgaroddhūtaniḥsvanāḥ
Vocativesāgaroddhūtaniḥsvane sāgaroddhūtaniḥsvane sāgaroddhūtaniḥsvanāḥ
Accusativesāgaroddhūtaniḥsvanām sāgaroddhūtaniḥsvane sāgaroddhūtaniḥsvanāḥ
Instrumentalsāgaroddhūtaniḥsvanayā sāgaroddhūtaniḥsvanābhyām sāgaroddhūtaniḥsvanābhiḥ
Dativesāgaroddhūtaniḥsvanāyai sāgaroddhūtaniḥsvanābhyām sāgaroddhūtaniḥsvanābhyaḥ
Ablativesāgaroddhūtaniḥsvanāyāḥ sāgaroddhūtaniḥsvanābhyām sāgaroddhūtaniḥsvanābhyaḥ
Genitivesāgaroddhūtaniḥsvanāyāḥ sāgaroddhūtaniḥsvanayoḥ sāgaroddhūtaniḥsvanānām
Locativesāgaroddhūtaniḥsvanāyām sāgaroddhūtaniḥsvanayoḥ sāgaroddhūtaniḥsvanāsu

Adverb -sāgaroddhūtaniḥsvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria