Declension table of ?sāgaroddhūtaniḥsvana

Deva

MasculineSingularDualPlural
Nominativesāgaroddhūtaniḥsvanaḥ sāgaroddhūtaniḥsvanau sāgaroddhūtaniḥsvanāḥ
Vocativesāgaroddhūtaniḥsvana sāgaroddhūtaniḥsvanau sāgaroddhūtaniḥsvanāḥ
Accusativesāgaroddhūtaniḥsvanam sāgaroddhūtaniḥsvanau sāgaroddhūtaniḥsvanān
Instrumentalsāgaroddhūtaniḥsvanena sāgaroddhūtaniḥsvanābhyām sāgaroddhūtaniḥsvanaiḥ sāgaroddhūtaniḥsvanebhiḥ
Dativesāgaroddhūtaniḥsvanāya sāgaroddhūtaniḥsvanābhyām sāgaroddhūtaniḥsvanebhyaḥ
Ablativesāgaroddhūtaniḥsvanāt sāgaroddhūtaniḥsvanābhyām sāgaroddhūtaniḥsvanebhyaḥ
Genitivesāgaroddhūtaniḥsvanasya sāgaroddhūtaniḥsvanayoḥ sāgaroddhūtaniḥsvanānām
Locativesāgaroddhūtaniḥsvane sāgaroddhūtaniḥsvanayoḥ sāgaroddhūtaniḥsvaneṣu

Compound sāgaroddhūtaniḥsvana -

Adverb -sāgaroddhūtaniḥsvanam -sāgaroddhūtaniḥsvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria