Declension table of ?sāgarikāmayī

Deva

FeminineSingularDualPlural
Nominativesāgarikāmayī sāgarikāmayyau sāgarikāmayyaḥ
Vocativesāgarikāmayi sāgarikāmayyau sāgarikāmayyaḥ
Accusativesāgarikāmayīm sāgarikāmayyau sāgarikāmayīḥ
Instrumentalsāgarikāmayyā sāgarikāmayībhyām sāgarikāmayībhiḥ
Dativesāgarikāmayyai sāgarikāmayībhyām sāgarikāmayībhyaḥ
Ablativesāgarikāmayyāḥ sāgarikāmayībhyām sāgarikāmayībhyaḥ
Genitivesāgarikāmayyāḥ sāgarikāmayyoḥ sāgarikāmayīṇām
Locativesāgarikāmayyām sāgarikāmayyoḥ sāgarikāmayīṣu

Compound sāgarikāmayi - sāgarikāmayī -

Adverb -sāgarikāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria