Declension table of ?sāgarikāmaya

Deva

NeuterSingularDualPlural
Nominativesāgarikāmayam sāgarikāmaye sāgarikāmayāṇi
Vocativesāgarikāmaya sāgarikāmaye sāgarikāmayāṇi
Accusativesāgarikāmayam sāgarikāmaye sāgarikāmayāṇi
Instrumentalsāgarikāmayeṇa sāgarikāmayābhyām sāgarikāmayaiḥ
Dativesāgarikāmayāya sāgarikāmayābhyām sāgarikāmayebhyaḥ
Ablativesāgarikāmayāt sāgarikāmayābhyām sāgarikāmayebhyaḥ
Genitivesāgarikāmayasya sāgarikāmayayoḥ sāgarikāmayāṇām
Locativesāgarikāmaye sāgarikāmayayoḥ sāgarikāmayeṣu

Compound sāgarikāmaya -

Adverb -sāgarikāmayam -sāgarikāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria