Declension table of ?sāgareśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativesāgareśvaratīrtham sāgareśvaratīrthe sāgareśvaratīrthāni
Vocativesāgareśvaratīrtha sāgareśvaratīrthe sāgareśvaratīrthāni
Accusativesāgareśvaratīrtham sāgareśvaratīrthe sāgareśvaratīrthāni
Instrumentalsāgareśvaratīrthena sāgareśvaratīrthābhyām sāgareśvaratīrthaiḥ
Dativesāgareśvaratīrthāya sāgareśvaratīrthābhyām sāgareśvaratīrthebhyaḥ
Ablativesāgareśvaratīrthāt sāgareśvaratīrthābhyām sāgareśvaratīrthebhyaḥ
Genitivesāgareśvaratīrthasya sāgareśvaratīrthayoḥ sāgareśvaratīrthānām
Locativesāgareśvaratīrthe sāgareśvaratīrthayoḥ sāgareśvaratīrtheṣu

Compound sāgareśvaratīrtha -

Adverb -sāgareśvaratīrtham -sāgareśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria