Declension table of ?sāgaraśukti

Deva

FeminineSingularDualPlural
Nominativesāgaraśuktiḥ sāgaraśuktī sāgaraśuktayaḥ
Vocativesāgaraśukte sāgaraśuktī sāgaraśuktayaḥ
Accusativesāgaraśuktim sāgaraśuktī sāgaraśuktīḥ
Instrumentalsāgaraśuktyā sāgaraśuktibhyām sāgaraśuktibhiḥ
Dativesāgaraśuktyai sāgaraśuktaye sāgaraśuktibhyām sāgaraśuktibhyaḥ
Ablativesāgaraśuktyāḥ sāgaraśukteḥ sāgaraśuktibhyām sāgaraśuktibhyaḥ
Genitivesāgaraśuktyāḥ sāgaraśukteḥ sāgaraśuktyoḥ sāgaraśuktīnām
Locativesāgaraśuktyām sāgaraśuktau sāgaraśuktyoḥ sāgaraśuktiṣu

Compound sāgaraśukti -

Adverb -sāgaraśukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria