Declension table of ?sāgaraśaya

Deva

NeuterSingularDualPlural
Nominativesāgaraśayam sāgaraśaye sāgaraśayāni
Vocativesāgaraśaya sāgaraśaye sāgaraśayāni
Accusativesāgaraśayam sāgaraśaye sāgaraśayāni
Instrumentalsāgaraśayena sāgaraśayābhyām sāgaraśayaiḥ
Dativesāgaraśayāya sāgaraśayābhyām sāgaraśayebhyaḥ
Ablativesāgaraśayāt sāgaraśayābhyām sāgaraśayebhyaḥ
Genitivesāgaraśayasya sāgaraśayayoḥ sāgaraśayānām
Locativesāgaraśaye sāgaraśayayoḥ sāgaraśayeṣu

Compound sāgaraśaya -

Adverb -sāgaraśayam -sāgaraśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria