Declension table of ?sāgaravarman

Deva

MasculineSingularDualPlural
Nominativesāgaravarmā sāgaravarmāṇau sāgaravarmāṇaḥ
Vocativesāgaravarman sāgaravarmāṇau sāgaravarmāṇaḥ
Accusativesāgaravarmāṇam sāgaravarmāṇau sāgaravarmaṇaḥ
Instrumentalsāgaravarmaṇā sāgaravarmabhyām sāgaravarmabhiḥ
Dativesāgaravarmaṇe sāgaravarmabhyām sāgaravarmabhyaḥ
Ablativesāgaravarmaṇaḥ sāgaravarmabhyām sāgaravarmabhyaḥ
Genitivesāgaravarmaṇaḥ sāgaravarmaṇoḥ sāgaravarmaṇām
Locativesāgaravarmaṇi sāgaravarmaṇoḥ sāgaravarmasu

Compound sāgaravarma -

Adverb -sāgaravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria