Declension table of ?sāgaravāsin

Deva

MasculineSingularDualPlural
Nominativesāgaravāsī sāgaravāsinau sāgaravāsinaḥ
Vocativesāgaravāsin sāgaravāsinau sāgaravāsinaḥ
Accusativesāgaravāsinam sāgaravāsinau sāgaravāsinaḥ
Instrumentalsāgaravāsinā sāgaravāsibhyām sāgaravāsibhiḥ
Dativesāgaravāsine sāgaravāsibhyām sāgaravāsibhyaḥ
Ablativesāgaravāsinaḥ sāgaravāsibhyām sāgaravāsibhyaḥ
Genitivesāgaravāsinaḥ sāgaravāsinoḥ sāgaravāsinām
Locativesāgaravāsini sāgaravāsinoḥ sāgaravāsiṣu

Compound sāgaravāsi -

Adverb -sāgaravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria