Declension table of ?sāgaratva

Deva

NeuterSingularDualPlural
Nominativesāgaratvam sāgaratve sāgaratvāni
Vocativesāgaratva sāgaratve sāgaratvāni
Accusativesāgaratvam sāgaratve sāgaratvāni
Instrumentalsāgaratvena sāgaratvābhyām sāgaratvaiḥ
Dativesāgaratvāya sāgaratvābhyām sāgaratvebhyaḥ
Ablativesāgaratvāt sāgaratvābhyām sāgaratvebhyaḥ
Genitivesāgaratvasya sāgaratvayoḥ sāgaratvānām
Locativesāgaratve sāgaratvayoḥ sāgaratveṣu

Compound sāgaratva -

Adverb -sāgaratvam -sāgaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria