Declension table of ?sāgarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativesāgarasaṃhitā sāgarasaṃhite sāgarasaṃhitāḥ
Vocativesāgarasaṃhite sāgarasaṃhite sāgarasaṃhitāḥ
Accusativesāgarasaṃhitām sāgarasaṃhite sāgarasaṃhitāḥ
Instrumentalsāgarasaṃhitayā sāgarasaṃhitābhyām sāgarasaṃhitābhiḥ
Dativesāgarasaṃhitāyai sāgarasaṃhitābhyām sāgarasaṃhitābhyaḥ
Ablativesāgarasaṃhitāyāḥ sāgarasaṃhitābhyām sāgarasaṃhitābhyaḥ
Genitivesāgarasaṃhitāyāḥ sāgarasaṃhitayoḥ sāgarasaṃhitānām
Locativesāgarasaṃhitāyām sāgarasaṃhitayoḥ sāgarasaṃhitāsu

Adverb -sāgarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria