Declension table of ?sāgarapura

Deva

NeuterSingularDualPlural
Nominativesāgarapuram sāgarapure sāgarapurāṇi
Vocativesāgarapura sāgarapure sāgarapurāṇi
Accusativesāgarapuram sāgarapure sāgarapurāṇi
Instrumentalsāgarapureṇa sāgarapurābhyām sāgarapuraiḥ
Dativesāgarapurāya sāgarapurābhyām sāgarapurebhyaḥ
Ablativesāgarapurāt sāgarapurābhyām sāgarapurebhyaḥ
Genitivesāgarapurasya sāgarapurayoḥ sāgarapurāṇām
Locativesāgarapure sāgarapurayoḥ sāgarapureṣu

Compound sāgarapura -

Adverb -sāgarapuram -sāgarapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria