Declension table of ?sāgaraparyanta

Deva

NeuterSingularDualPlural
Nominativesāgaraparyantam sāgaraparyante sāgaraparyantāni
Vocativesāgaraparyanta sāgaraparyante sāgaraparyantāni
Accusativesāgaraparyantam sāgaraparyante sāgaraparyantāni
Instrumentalsāgaraparyantena sāgaraparyantābhyām sāgaraparyantaiḥ
Dativesāgaraparyantāya sāgaraparyantābhyām sāgaraparyantebhyaḥ
Ablativesāgaraparyantāt sāgaraparyantābhyām sāgaraparyantebhyaḥ
Genitivesāgaraparyantasya sāgaraparyantayoḥ sāgaraparyantānām
Locativesāgaraparyante sāgaraparyantayoḥ sāgaraparyanteṣu

Compound sāgaraparyanta -

Adverb -sāgaraparyantam -sāgaraparyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria