Declension table of ?sāgaraparyanta

Deva

MasculineSingularDualPlural
Nominativesāgaraparyantaḥ sāgaraparyantau sāgaraparyantāḥ
Vocativesāgaraparyanta sāgaraparyantau sāgaraparyantāḥ
Accusativesāgaraparyantam sāgaraparyantau sāgaraparyantān
Instrumentalsāgaraparyantena sāgaraparyantābhyām sāgaraparyantaiḥ sāgaraparyantebhiḥ
Dativesāgaraparyantāya sāgaraparyantābhyām sāgaraparyantebhyaḥ
Ablativesāgaraparyantāt sāgaraparyantābhyām sāgaraparyantebhyaḥ
Genitivesāgaraparyantasya sāgaraparyantayoḥ sāgaraparyantānām
Locativesāgaraparyante sāgaraparyantayoḥ sāgaraparyanteṣu

Compound sāgaraparyanta -

Adverb -sāgaraparyantam -sāgaraparyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria