Declension table of ?sāgaraparipṛcchā

Deva

FeminineSingularDualPlural
Nominativesāgaraparipṛcchā sāgaraparipṛcche sāgaraparipṛcchāḥ
Vocativesāgaraparipṛcche sāgaraparipṛcche sāgaraparipṛcchāḥ
Accusativesāgaraparipṛcchām sāgaraparipṛcche sāgaraparipṛcchāḥ
Instrumentalsāgaraparipṛcchayā sāgaraparipṛcchābhyām sāgaraparipṛcchābhiḥ
Dativesāgaraparipṛcchāyai sāgaraparipṛcchābhyām sāgaraparipṛcchābhyaḥ
Ablativesāgaraparipṛcchāyāḥ sāgaraparipṛcchābhyām sāgaraparipṛcchābhyaḥ
Genitivesāgaraparipṛcchāyāḥ sāgaraparipṛcchayoḥ sāgaraparipṛcchānām
Locativesāgaraparipṛcchāyām sāgaraparipṛcchayoḥ sāgaraparipṛcchāsu

Adverb -sāgaraparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria