Declension table of ?sāgarapāla

Deva

MasculineSingularDualPlural
Nominativesāgarapālaḥ sāgarapālau sāgarapālāḥ
Vocativesāgarapāla sāgarapālau sāgarapālāḥ
Accusativesāgarapālam sāgarapālau sāgarapālān
Instrumentalsāgarapālena sāgarapālābhyām sāgarapālaiḥ sāgarapālebhiḥ
Dativesāgarapālāya sāgarapālābhyām sāgarapālebhyaḥ
Ablativesāgarapālāt sāgarapālābhyām sāgarapālebhyaḥ
Genitivesāgarapālasya sāgarapālayoḥ sāgarapālānām
Locativesāgarapāle sāgarapālayoḥ sāgarapāleṣu

Compound sāgarapāla -

Adverb -sāgarapālam -sāgarapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria