Declension table of ?sāgaranandin

Deva

MasculineSingularDualPlural
Nominativesāgaranandī sāgaranandinau sāgaranandinaḥ
Vocativesāgaranandin sāgaranandinau sāgaranandinaḥ
Accusativesāgaranandinam sāgaranandinau sāgaranandinaḥ
Instrumentalsāgaranandinā sāgaranandibhyām sāgaranandibhiḥ
Dativesāgaranandine sāgaranandibhyām sāgaranandibhyaḥ
Ablativesāgaranandinaḥ sāgaranandibhyām sāgaranandibhyaḥ
Genitivesāgaranandinaḥ sāgaranandinoḥ sāgaranandinām
Locativesāgaranandini sāgaranandinoḥ sāgaranandiṣu

Compound sāgaranandi -

Adverb -sāgaranandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria