Declension table of ?sāgaranāgarājaparipṛcchā

Deva

FeminineSingularDualPlural
Nominativesāgaranāgarājaparipṛcchā sāgaranāgarājaparipṛcche sāgaranāgarājaparipṛcchāḥ
Vocativesāgaranāgarājaparipṛcche sāgaranāgarājaparipṛcche sāgaranāgarājaparipṛcchāḥ
Accusativesāgaranāgarājaparipṛcchām sāgaranāgarājaparipṛcche sāgaranāgarājaparipṛcchāḥ
Instrumentalsāgaranāgarājaparipṛcchayā sāgaranāgarājaparipṛcchābhyām sāgaranāgarājaparipṛcchābhiḥ
Dativesāgaranāgarājaparipṛcchāyai sāgaranāgarājaparipṛcchābhyām sāgaranāgarājaparipṛcchābhyaḥ
Ablativesāgaranāgarājaparipṛcchāyāḥ sāgaranāgarājaparipṛcchābhyām sāgaranāgarājaparipṛcchābhyaḥ
Genitivesāgaranāgarājaparipṛcchāyāḥ sāgaranāgarājaparipṛcchayoḥ sāgaranāgarājaparipṛcchānām
Locativesāgaranāgarājaparipṛcchāyām sāgaranāgarājaparipṛcchayoḥ sāgaranāgarājaparipṛcchāsu

Adverb -sāgaranāgarājaparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria