Declension table of ?sāgaramegha

Deva

MasculineSingularDualPlural
Nominativesāgarameghaḥ sāgarameghau sāgarameghāḥ
Vocativesāgaramegha sāgarameghau sāgarameghāḥ
Accusativesāgaramegham sāgarameghau sāgarameghān
Instrumentalsāgaramegheṇa sāgarameghābhyām sāgarameghaiḥ sāgarameghebhiḥ
Dativesāgarameghāya sāgarameghābhyām sāgarameghebhyaḥ
Ablativesāgarameghāt sāgarameghābhyām sāgarameghebhyaḥ
Genitivesāgarameghasya sāgarameghayoḥ sāgarameghāṇām
Locativesāgarameghe sāgarameghayoḥ sāgaramegheṣu

Compound sāgaramegha -

Adverb -sāgaramegham -sāgarameghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria