Declension table of ?sāgaramati

Deva

MasculineSingularDualPlural
Nominativesāgaramatiḥ sāgaramatī sāgaramatayaḥ
Vocativesāgaramate sāgaramatī sāgaramatayaḥ
Accusativesāgaramatim sāgaramatī sāgaramatīn
Instrumentalsāgaramatinā sāgaramatibhyām sāgaramatibhiḥ
Dativesāgaramataye sāgaramatibhyām sāgaramatibhyaḥ
Ablativesāgaramateḥ sāgaramatibhyām sāgaramatibhyaḥ
Genitivesāgaramateḥ sāgaramatyoḥ sāgaramatīnām
Locativesāgaramatau sāgaramatyoḥ sāgaramatiṣu

Compound sāgaramati -

Adverb -sāgaramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria