Declension table of ?sāgarakukṣi

Deva

FeminineSingularDualPlural
Nominativesāgarakukṣiḥ sāgarakukṣī sāgarakukṣayaḥ
Vocativesāgarakukṣe sāgarakukṣī sāgarakukṣayaḥ
Accusativesāgarakukṣim sāgarakukṣī sāgarakukṣīḥ
Instrumentalsāgarakukṣyā sāgarakukṣibhyām sāgarakukṣibhiḥ
Dativesāgarakukṣyai sāgarakukṣaye sāgarakukṣibhyām sāgarakukṣibhyaḥ
Ablativesāgarakukṣyāḥ sāgarakukṣeḥ sāgarakukṣibhyām sāgarakukṣibhyaḥ
Genitivesāgarakukṣyāḥ sāgarakukṣeḥ sāgarakukṣyoḥ sāgarakukṣīṇām
Locativesāgarakukṣyām sāgarakukṣau sāgarakukṣyoḥ sāgarakukṣiṣu

Compound sāgarakukṣi -

Adverb -sāgarakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria