Declension table of sāgaraka

Deva

MasculineSingularDualPlural
Nominativesāgarakaḥ sāgarakau sāgarakāḥ
Vocativesāgaraka sāgarakau sāgarakāḥ
Accusativesāgarakam sāgarakau sāgarakān
Instrumentalsāgarakeṇa sāgarakābhyām sāgarakaiḥ sāgarakebhiḥ
Dativesāgarakāya sāgarakābhyām sāgarakebhyaḥ
Ablativesāgarakāt sāgarakābhyām sāgarakebhyaḥ
Genitivesāgarakasya sāgarakayoḥ sāgarakāṇām
Locativesāgarake sāgarakayoḥ sāgarakeṣu

Compound sāgaraka -

Adverb -sāgarakam -sāgarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria