Declension table of ?sāgaragamā

Deva

FeminineSingularDualPlural
Nominativesāgaragamā sāgaragame sāgaragamāḥ
Vocativesāgaragame sāgaragame sāgaragamāḥ
Accusativesāgaragamām sāgaragame sāgaragamāḥ
Instrumentalsāgaragamayā sāgaragamābhyām sāgaragamābhiḥ
Dativesāgaragamāyai sāgaragamābhyām sāgaragamābhyaḥ
Ablativesāgaragamāyāḥ sāgaragamābhyām sāgaragamābhyaḥ
Genitivesāgaragamāyāḥ sāgaragamayoḥ sāgaragamāṇām
Locativesāgaragamāyām sāgaragamayoḥ sāgaragamāsu

Adverb -sāgaragamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria