Declension table of ?sāgaragama

Deva

NeuterSingularDualPlural
Nominativesāgaragamam sāgaragame sāgaragamāṇi
Vocativesāgaragama sāgaragame sāgaragamāṇi
Accusativesāgaragamam sāgaragame sāgaragamāṇi
Instrumentalsāgaragameṇa sāgaragamābhyām sāgaragamaiḥ
Dativesāgaragamāya sāgaragamābhyām sāgaragamebhyaḥ
Ablativesāgaragamāt sāgaragamābhyām sāgaragamebhyaḥ
Genitivesāgaragamasya sāgaragamayoḥ sāgaragamāṇām
Locativesāgaragame sāgaragamayoḥ sāgaragameṣu

Compound sāgaragama -

Adverb -sāgaragamam -sāgaragamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria