Declension table of ?sāgaragāmin

Deva

MasculineSingularDualPlural
Nominativesāgaragāmī sāgaragāmiṇau sāgaragāmiṇaḥ
Vocativesāgaragāmin sāgaragāmiṇau sāgaragāmiṇaḥ
Accusativesāgaragāmiṇam sāgaragāmiṇau sāgaragāmiṇaḥ
Instrumentalsāgaragāmiṇā sāgaragāmibhyām sāgaragāmibhiḥ
Dativesāgaragāmiṇe sāgaragāmibhyām sāgaragāmibhyaḥ
Ablativesāgaragāmiṇaḥ sāgaragāmibhyām sāgaragāmibhyaḥ
Genitivesāgaragāmiṇaḥ sāgaragāmiṇoḥ sāgaragāmiṇām
Locativesāgaragāmiṇi sāgaragāmiṇoḥ sāgaragāmiṣu

Compound sāgaragāmi -

Adverb -sāgaragāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria