Declension table of ?sāgaraga

Deva

NeuterSingularDualPlural
Nominativesāgaragam sāgarage sāgaragāṇi
Vocativesāgaraga sāgarage sāgaragāṇi
Accusativesāgaragam sāgarage sāgaragāṇi
Instrumentalsāgarageṇa sāgaragābhyām sāgaragaiḥ
Dativesāgaragāya sāgaragābhyām sāgaragebhyaḥ
Ablativesāgaragāt sāgaragābhyām sāgaragebhyaḥ
Genitivesāgaragasya sāgaragayoḥ sāgaragāṇām
Locativesāgarage sāgaragayoḥ sāgarageṣu

Compound sāgaraga -

Adverb -sāgaragam -sāgaragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria