Declension table of ?sāgaraga

Deva

MasculineSingularDualPlural
Nominativesāgaragaḥ sāgaragau sāgaragāḥ
Vocativesāgaraga sāgaragau sāgaragāḥ
Accusativesāgaragam sāgaragau sāgaragān
Instrumentalsāgarageṇa sāgaragābhyām sāgaragaiḥ sāgaragebhiḥ
Dativesāgaragāya sāgaragābhyām sāgaragebhyaḥ
Ablativesāgaragāt sāgaragābhyām sāgaragebhyaḥ
Genitivesāgaragasya sāgaragayoḥ sāgaragāṇām
Locativesāgarage sāgaragayoḥ sāgarageṣu

Compound sāgaraga -

Adverb -sāgaragam -sāgaragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria