Declension table of sāgaradatta

Deva

MasculineSingularDualPlural
Nominativesāgaradattaḥ sāgaradattau sāgaradattāḥ
Vocativesāgaradatta sāgaradattau sāgaradattāḥ
Accusativesāgaradattam sāgaradattau sāgaradattān
Instrumentalsāgaradattena sāgaradattābhyām sāgaradattaiḥ sāgaradattebhiḥ
Dativesāgaradattāya sāgaradattābhyām sāgaradattebhyaḥ
Ablativesāgaradattāt sāgaradattābhyām sāgaradattebhyaḥ
Genitivesāgaradattasya sāgaradattayoḥ sāgaradattānām
Locativesāgaradatte sāgaradattayoḥ sāgaradatteṣu

Compound sāgaradatta -

Adverb -sāgaradattam -sāgaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria