Declension table of ?sāgaracandra

Deva

MasculineSingularDualPlural
Nominativesāgaracandraḥ sāgaracandrau sāgaracandrāḥ
Vocativesāgaracandra sāgaracandrau sāgaracandrāḥ
Accusativesāgaracandram sāgaracandrau sāgaracandrān
Instrumentalsāgaracandreṇa sāgaracandrābhyām sāgaracandraiḥ sāgaracandrebhiḥ
Dativesāgaracandrāya sāgaracandrābhyām sāgaracandrebhyaḥ
Ablativesāgaracandrāt sāgaracandrābhyām sāgaracandrebhyaḥ
Genitivesāgaracandrasya sāgaracandrayoḥ sāgaracandrāṇām
Locativesāgaracandre sāgaracandrayoḥ sāgaracandreṣu

Compound sāgaracandra -

Adverb -sāgaracandram -sāgaracandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria