Declension table of ?sāgarabuddhidhāryabhijñagupta

Deva

MasculineSingularDualPlural
Nominativesāgarabuddhidhāryabhijñaguptaḥ sāgarabuddhidhāryabhijñaguptau sāgarabuddhidhāryabhijñaguptāḥ
Vocativesāgarabuddhidhāryabhijñagupta sāgarabuddhidhāryabhijñaguptau sāgarabuddhidhāryabhijñaguptāḥ
Accusativesāgarabuddhidhāryabhijñaguptam sāgarabuddhidhāryabhijñaguptau sāgarabuddhidhāryabhijñaguptān
Instrumentalsāgarabuddhidhāryabhijñaguptena sāgarabuddhidhāryabhijñaguptābhyām sāgarabuddhidhāryabhijñaguptaiḥ sāgarabuddhidhāryabhijñaguptebhiḥ
Dativesāgarabuddhidhāryabhijñaguptāya sāgarabuddhidhāryabhijñaguptābhyām sāgarabuddhidhāryabhijñaguptebhyaḥ
Ablativesāgarabuddhidhāryabhijñaguptāt sāgarabuddhidhāryabhijñaguptābhyām sāgarabuddhidhāryabhijñaguptebhyaḥ
Genitivesāgarabuddhidhāryabhijñaguptasya sāgarabuddhidhāryabhijñaguptayoḥ sāgarabuddhidhāryabhijñaguptānām
Locativesāgarabuddhidhāryabhijñagupte sāgarabuddhidhāryabhijñaguptayoḥ sāgarabuddhidhāryabhijñagupteṣu

Compound sāgarabuddhidhāryabhijñagupta -

Adverb -sāgarabuddhidhāryabhijñaguptam -sāgarabuddhidhāryabhijñaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria