Declension table of ?sāgarāpāṅgī

Deva

FeminineSingularDualPlural
Nominativesāgarāpāṅgī sāgarāpāṅgyau sāgarāpāṅgyaḥ
Vocativesāgarāpāṅgi sāgarāpāṅgyau sāgarāpāṅgyaḥ
Accusativesāgarāpāṅgīm sāgarāpāṅgyau sāgarāpāṅgīḥ
Instrumentalsāgarāpāṅgyā sāgarāpāṅgībhyām sāgarāpāṅgībhiḥ
Dativesāgarāpāṅgyai sāgarāpāṅgībhyām sāgarāpāṅgībhyaḥ
Ablativesāgarāpāṅgyāḥ sāgarāpāṅgībhyām sāgarāpāṅgībhyaḥ
Genitivesāgarāpāṅgyāḥ sāgarāpāṅgyoḥ sāgarāpāṅgīṇām
Locativesāgarāpāṅgyām sāgarāpāṅgyoḥ sāgarāpāṅgīṣu

Compound sāgarāpāṅgi - sāgarāpāṅgī -

Adverb -sāgarāpāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria