Declension table of ?sāgarāpāṅga

Deva

NeuterSingularDualPlural
Nominativesāgarāpāṅgam sāgarāpāṅge sāgarāpāṅgāṇi
Vocativesāgarāpāṅga sāgarāpāṅge sāgarāpāṅgāṇi
Accusativesāgarāpāṅgam sāgarāpāṅge sāgarāpāṅgāṇi
Instrumentalsāgarāpāṅgeṇa sāgarāpāṅgābhyām sāgarāpāṅgaiḥ
Dativesāgarāpāṅgāya sāgarāpāṅgābhyām sāgarāpāṅgebhyaḥ
Ablativesāgarāpāṅgāt sāgarāpāṅgābhyām sāgarāpāṅgebhyaḥ
Genitivesāgarāpāṅgasya sāgarāpāṅgayoḥ sāgarāpāṅgāṇām
Locativesāgarāpāṅge sāgarāpāṅgayoḥ sāgarāpāṅgeṣu

Compound sāgarāpāṅga -

Adverb -sāgarāpāṅgam -sāgarāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria