Declension table of ?sāgarānūpaka

Deva

NeuterSingularDualPlural
Nominativesāgarānūpakam sāgarānūpake sāgarānūpakāni
Vocativesāgarānūpaka sāgarānūpake sāgarānūpakāni
Accusativesāgarānūpakam sāgarānūpake sāgarānūpakāni
Instrumentalsāgarānūpakena sāgarānūpakābhyām sāgarānūpakaiḥ
Dativesāgarānūpakāya sāgarānūpakābhyām sāgarānūpakebhyaḥ
Ablativesāgarānūpakāt sāgarānūpakābhyām sāgarānūpakebhyaḥ
Genitivesāgarānūpakasya sāgarānūpakayoḥ sāgarānūpakānām
Locativesāgarānūpake sāgarānūpakayoḥ sāgarānūpakeṣu

Compound sāgarānūpaka -

Adverb -sāgarānūpakam -sāgarānūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria