Declension table of ?sāgarānukūla

Deva

NeuterSingularDualPlural
Nominativesāgarānukūlam sāgarānukūle sāgarānukūlāni
Vocativesāgarānukūla sāgarānukūle sāgarānukūlāni
Accusativesāgarānukūlam sāgarānukūle sāgarānukūlāni
Instrumentalsāgarānukūlena sāgarānukūlābhyām sāgarānukūlaiḥ
Dativesāgarānukūlāya sāgarānukūlābhyām sāgarānukūlebhyaḥ
Ablativesāgarānukūlāt sāgarānukūlābhyām sāgarānukūlebhyaḥ
Genitivesāgarānukūlasya sāgarānukūlayoḥ sāgarānukūlānām
Locativesāgarānukūle sāgarānukūlayoḥ sāgarānukūleṣu

Compound sāgarānukūla -

Adverb -sāgarānukūlam -sāgarānukūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria