Declension table of ?sāgarānukūla

Deva

MasculineSingularDualPlural
Nominativesāgarānukūlaḥ sāgarānukūlau sāgarānukūlāḥ
Vocativesāgarānukūla sāgarānukūlau sāgarānukūlāḥ
Accusativesāgarānukūlam sāgarānukūlau sāgarānukūlān
Instrumentalsāgarānukūlena sāgarānukūlābhyām sāgarānukūlaiḥ sāgarānukūlebhiḥ
Dativesāgarānukūlāya sāgarānukūlābhyām sāgarānukūlebhyaḥ
Ablativesāgarānukūlāt sāgarānukūlābhyām sāgarānukūlebhyaḥ
Genitivesāgarānukūlasya sāgarānukūlayoḥ sāgarānukūlānām
Locativesāgarānukūle sāgarānukūlayoḥ sāgarānukūleṣu

Compound sāgarānukūla -

Adverb -sāgarānukūlam -sāgarānukūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria