Declension table of ?sāgarāntargatā

Deva

FeminineSingularDualPlural
Nominativesāgarāntargatā sāgarāntargate sāgarāntargatāḥ
Vocativesāgarāntargate sāgarāntargate sāgarāntargatāḥ
Accusativesāgarāntargatām sāgarāntargate sāgarāntargatāḥ
Instrumentalsāgarāntargatayā sāgarāntargatābhyām sāgarāntargatābhiḥ
Dativesāgarāntargatāyai sāgarāntargatābhyām sāgarāntargatābhyaḥ
Ablativesāgarāntargatāyāḥ sāgarāntargatābhyām sāgarāntargatābhyaḥ
Genitivesāgarāntargatāyāḥ sāgarāntargatayoḥ sāgarāntargatānām
Locativesāgarāntargatāyām sāgarāntargatayoḥ sāgarāntargatāsu

Adverb -sāgarāntargatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria