Declension table of ?sāgarāntargata

Deva

NeuterSingularDualPlural
Nominativesāgarāntargatam sāgarāntargate sāgarāntargatāni
Vocativesāgarāntargata sāgarāntargate sāgarāntargatāni
Accusativesāgarāntargatam sāgarāntargate sāgarāntargatāni
Instrumentalsāgarāntargatena sāgarāntargatābhyām sāgarāntargataiḥ
Dativesāgarāntargatāya sāgarāntargatābhyām sāgarāntargatebhyaḥ
Ablativesāgarāntargatāt sāgarāntargatābhyām sāgarāntargatebhyaḥ
Genitivesāgarāntargatasya sāgarāntargatayoḥ sāgarāntargatānām
Locativesāgarāntargate sāgarāntargatayoḥ sāgarāntargateṣu

Compound sāgarāntargata -

Adverb -sāgarāntargatam -sāgarāntargatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria