Declension table of ?sāgarāntargata

Deva

MasculineSingularDualPlural
Nominativesāgarāntargataḥ sāgarāntargatau sāgarāntargatāḥ
Vocativesāgarāntargata sāgarāntargatau sāgarāntargatāḥ
Accusativesāgarāntargatam sāgarāntargatau sāgarāntargatān
Instrumentalsāgarāntargatena sāgarāntargatābhyām sāgarāntargataiḥ sāgarāntargatebhiḥ
Dativesāgarāntargatāya sāgarāntargatābhyām sāgarāntargatebhyaḥ
Ablativesāgarāntargatāt sāgarāntargatābhyām sāgarāntargatebhyaḥ
Genitivesāgarāntargatasya sāgarāntargatayoḥ sāgarāntargatānām
Locativesāgarāntargate sāgarāntargatayoḥ sāgarāntargateṣu

Compound sāgarāntargata -

Adverb -sāgarāntargatam -sāgarāntargatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria