Declension table of ?sāgarāntā

Deva

FeminineSingularDualPlural
Nominativesāgarāntā sāgarānte sāgarāntāḥ
Vocativesāgarānte sāgarānte sāgarāntāḥ
Accusativesāgarāntām sāgarānte sāgarāntāḥ
Instrumentalsāgarāntayā sāgarāntābhyām sāgarāntābhiḥ
Dativesāgarāntāyai sāgarāntābhyām sāgarāntābhyaḥ
Ablativesāgarāntāyāḥ sāgarāntābhyām sāgarāntābhyaḥ
Genitivesāgarāntāyāḥ sāgarāntayoḥ sāgarāntānām
Locativesāgarāntāyām sāgarāntayoḥ sāgarāntāsu

Adverb -sāgarāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria