Declension table of ?sāgarānta

Deva

NeuterSingularDualPlural
Nominativesāgarāntam sāgarānte sāgarāntāni
Vocativesāgarānta sāgarānte sāgarāntāni
Accusativesāgarāntam sāgarānte sāgarāntāni
Instrumentalsāgarāntena sāgarāntābhyām sāgarāntaiḥ
Dativesāgarāntāya sāgarāntābhyām sāgarāntebhyaḥ
Ablativesāgarāntāt sāgarāntābhyām sāgarāntebhyaḥ
Genitivesāgarāntasya sāgarāntayoḥ sāgarāntānām
Locativesāgarānte sāgarāntayoḥ sāgarānteṣu

Compound sāgarānta -

Adverb -sāgarāntam -sāgarāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria