Declension table of ?sāgarānta

Deva

MasculineSingularDualPlural
Nominativesāgarāntaḥ sāgarāntau sāgarāntāḥ
Vocativesāgarānta sāgarāntau sāgarāntāḥ
Accusativesāgarāntam sāgarāntau sāgarāntān
Instrumentalsāgarāntena sāgarāntābhyām sāgarāntaiḥ sāgarāntebhiḥ
Dativesāgarāntāya sāgarāntābhyām sāgarāntebhyaḥ
Ablativesāgarāntāt sāgarāntābhyām sāgarāntebhyaḥ
Genitivesāgarāntasya sāgarāntayoḥ sāgarāntānām
Locativesāgarānte sāgarāntayoḥ sāgarānteṣu

Compound sāgarānta -

Adverb -sāgarāntam -sāgarāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria