Declension table of ?sāgarāmburaśanā

Deva

FeminineSingularDualPlural
Nominativesāgarāmburaśanā sāgarāmburaśane sāgarāmburaśanāḥ
Vocativesāgarāmburaśane sāgarāmburaśane sāgarāmburaśanāḥ
Accusativesāgarāmburaśanām sāgarāmburaśane sāgarāmburaśanāḥ
Instrumentalsāgarāmburaśanayā sāgarāmburaśanābhyām sāgarāmburaśanābhiḥ
Dativesāgarāmburaśanāyai sāgarāmburaśanābhyām sāgarāmburaśanābhyaḥ
Ablativesāgarāmburaśanāyāḥ sāgarāmburaśanābhyām sāgarāmburaśanābhyaḥ
Genitivesāgarāmburaśanāyāḥ sāgarāmburaśanayoḥ sāgarāmburaśanānām
Locativesāgarāmburaśanāyām sāgarāmburaśanayoḥ sāgarāmburaśanāsu

Adverb -sāgarāmburaśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria