Declension table of ?sāgarāmburaśana

Deva

MasculineSingularDualPlural
Nominativesāgarāmburaśanaḥ sāgarāmburaśanau sāgarāmburaśanāḥ
Vocativesāgarāmburaśana sāgarāmburaśanau sāgarāmburaśanāḥ
Accusativesāgarāmburaśanam sāgarāmburaśanau sāgarāmburaśanān
Instrumentalsāgarāmburaśanena sāgarāmburaśanābhyām sāgarāmburaśanaiḥ sāgarāmburaśanebhiḥ
Dativesāgarāmburaśanāya sāgarāmburaśanābhyām sāgarāmburaśanebhyaḥ
Ablativesāgarāmburaśanāt sāgarāmburaśanābhyām sāgarāmburaśanebhyaḥ
Genitivesāgarāmburaśanasya sāgarāmburaśanayoḥ sāgarāmburaśanānām
Locativesāgarāmburaśane sāgarāmburaśanayoḥ sāgarāmburaśaneṣu

Compound sāgarāmburaśana -

Adverb -sāgarāmburaśanam -sāgarāmburaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria