Declension table of ?sāgarāmbara

Deva

NeuterSingularDualPlural
Nominativesāgarāmbaram sāgarāmbare sāgarāmbarāṇi
Vocativesāgarāmbara sāgarāmbare sāgarāmbarāṇi
Accusativesāgarāmbaram sāgarāmbare sāgarāmbarāṇi
Instrumentalsāgarāmbareṇa sāgarāmbarābhyām sāgarāmbaraiḥ
Dativesāgarāmbarāya sāgarāmbarābhyām sāgarāmbarebhyaḥ
Ablativesāgarāmbarāt sāgarāmbarābhyām sāgarāmbarebhyaḥ
Genitivesāgarāmbarasya sāgarāmbarayoḥ sāgarāmbarāṇām
Locativesāgarāmbare sāgarāmbarayoḥ sāgarāmbareṣu

Compound sāgarāmbara -

Adverb -sāgarāmbaram -sāgarāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria