Declension table of ?sāgarālaya

Deva

NeuterSingularDualPlural
Nominativesāgarālayam sāgarālaye sāgarālayāni
Vocativesāgarālaya sāgarālaye sāgarālayāni
Accusativesāgarālayam sāgarālaye sāgarālayāni
Instrumentalsāgarālayena sāgarālayābhyām sāgarālayaiḥ
Dativesāgarālayāya sāgarālayābhyām sāgarālayebhyaḥ
Ablativesāgarālayāt sāgarālayābhyām sāgarālayebhyaḥ
Genitivesāgarālayasya sāgarālayayoḥ sāgarālayānām
Locativesāgarālaye sāgarālayayoḥ sāgarālayeṣu

Compound sāgarālaya -

Adverb -sāgarālayam -sāgarālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria