Declension table of ?sāgarālaya

Deva

MasculineSingularDualPlural
Nominativesāgarālayaḥ sāgarālayau sāgarālayāḥ
Vocativesāgarālaya sāgarālayau sāgarālayāḥ
Accusativesāgarālayam sāgarālayau sāgarālayān
Instrumentalsāgarālayena sāgarālayābhyām sāgarālayaiḥ sāgarālayebhiḥ
Dativesāgarālayāya sāgarālayābhyām sāgarālayebhyaḥ
Ablativesāgarālayāt sāgarālayābhyām sāgarālayebhyaḥ
Genitivesāgarālayasya sāgarālayayoḥ sāgarālayānām
Locativesāgarālaye sāgarālayayoḥ sāgarālayeṣu

Compound sāgarālaya -

Adverb -sāgarālayam -sāgarālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria