Declension table of ?sāgaraṅgamā

Deva

FeminineSingularDualPlural
Nominativesāgaraṅgamā sāgaraṅgame sāgaraṅgamāḥ
Vocativesāgaraṅgame sāgaraṅgame sāgaraṅgamāḥ
Accusativesāgaraṅgamām sāgaraṅgame sāgaraṅgamāḥ
Instrumentalsāgaraṅgamayā sāgaraṅgamābhyām sāgaraṅgamābhiḥ
Dativesāgaraṅgamāyai sāgaraṅgamābhyām sāgaraṅgamābhyaḥ
Ablativesāgaraṅgamāyāḥ sāgaraṅgamābhyām sāgaraṅgamābhyaḥ
Genitivesāgaraṅgamāyāḥ sāgaraṅgamayoḥ sāgaraṅgamāṇām
Locativesāgaraṅgamāyām sāgaraṅgamayoḥ sāgaraṅgamāsu

Adverb -sāgaraṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria