Declension table of ?sāgamaka

Deva

MasculineSingularDualPlural
Nominativesāgamakaḥ sāgamakau sāgamakāḥ
Vocativesāgamaka sāgamakau sāgamakāḥ
Accusativesāgamakam sāgamakau sāgamakān
Instrumentalsāgamakena sāgamakābhyām sāgamakaiḥ sāgamakebhiḥ
Dativesāgamakāya sāgamakābhyām sāgamakebhyaḥ
Ablativesāgamakāt sāgamakābhyām sāgamakebhyaḥ
Genitivesāgamakasya sāgamakayoḥ sāgamakānām
Locativesāgamake sāgamakayoḥ sāgamakeṣu

Compound sāgamaka -

Adverb -sāgamakam -sāgamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria