Declension table of ?sāgama

Deva

NeuterSingularDualPlural
Nominativesāgamam sāgame sāgamāni
Vocativesāgama sāgame sāgamāni
Accusativesāgamam sāgame sāgamāni
Instrumentalsāgamena sāgamābhyām sāgamaiḥ
Dativesāgamāya sāgamābhyām sāgamebhyaḥ
Ablativesāgamāt sāgamābhyām sāgamebhyaḥ
Genitivesāgamasya sāgamayoḥ sāgamānām
Locativesāgame sāgamayoḥ sāgameṣu

Compound sāgama -

Adverb -sāgamam -sāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria